विनियोगः-ॐ अस्य श्री कृत्या निवारक सूक्तस्य प्रत्यंगिरस ऋषिः, मन्त्रोक्ता देवता, वृहति-गायत्री-अनुष्टुप छन्दः परकृत्या नष्टार्थे जपे विनियोगः।
सूक्त
यां कल्पयन्ति वहतौ वधूमिव विश्वरूपां हस्तकृतां चिकित्सवः।
सरादेत्वप नुदाम एनाम्।।
शीर्षण्वती नस्वती कर्णिनी कृत्याकृता संभृता विश्वरूपा।
सरादेत्वप नुदाम एनाम्।।
शूद्रकृता राजकृता स्त्रीकृता ब्रहमाभिः कृता।
जाया पत्या नुत व कर्तारं बन्ध्वृच्छतु।।
अनयाहमोषध्या सर्वाः कृत्या अदूदुषम्।
यां क्षेत्रे चक्रुर्थां गोषु यां वा ते पुरुषेषु।
अधमस्त्वधकुते शपथः शपथीयते।
प्रत्यक् कर्तारमिच्छतु ह्रीं ॐ प्रतिप्रहिण्मो यथा कृत्याकृतं हनत्।।
प्रतीचीनः आंगिरसोध्यक्षो नः पुरोहितः।
प्रतीचीः कृत्या आकृत्यामून् कृत्याकृतो जहि।।
यस्त्वोवाच परेहिति प्रतिकूलमुदाय्यम्।
तं कृत्येऽभिनिवतस्व मास्मोनिच्छो अनागसः।।
यस्ते परूषिं संदधौ रथस्येव ऋभुर्धिया।
तं गच्छ तत्र तेऽयनमज्ञातस्येऽय जनः।।
येत्वा कृत्वालेभिरे विद्वला-अभिचारिणः।
शभ्वीदं कृत्यादूषणं प्रतिवत्तर्म पुनासरं तेनत्वास्रपयामसि।।
यद् दुर्भगां प्रस्नपितां मृत्वत्सामुपेयिम।
अपतु सर्वं मत् पापं द्रविणं मोप तिष्ठतु।।