Friday, 10 January 2020

|| श्री प्रत्यङ्गिरा सहस्रनाम ||

अथ ध्यानम् ।
आशाम्बरा मुक्तकचा घनच्छविर्ध्येया सचर्मासिकरा विभूषणा ।
दंष्ट्रोग्रवक्त्रा ग्रसिताहिता त्वया प्रत्यङ्गिरा शङ्करतेजसेरिता ॥

विनियोगः- ॐ अस्य श्रीप्रत्यङ्गिरासहस्रनाममहामन्त्रस्य, भैरव ऋषिः, अनुष्टुप् छन्दः, श्रीप्रत्यङ्गिरा देवता, ह्रीं बीजं, श्रीं शक्तिः, स्वाहा कीलकं मम सर्वकार्यसिद्धयर्थे विद्यासिद्ध्यर्थे नामपारायणे विनियोगः ।

ॐ देवी प्रत्यङ्गिरा सेव्या शिरसा शशिशेखरा ।
समाऽसमा धर्मिणी च समस्तसुरशेमुषी ॥ १॥

सर्वसम्पत्तिजननी समदा सिन्धुसेविनी ।
शम्भुसीमन्तिनी सोमाराध्या च वसुधा रसा ॥ २॥

रसा रसवती वेला वन्या च वनमालिनी ।
वनजाक्षी वनचरी वनी वनविनोदिनी ॥ ३॥

वेगिनी वेगदा वेगबला स्थानबलाधिका ।
कला कलाप्रिया कौलि कोमला कालकामिनी ॥ ४॥

कमला कमलास्या च कमलस्था कलावती ।
कुलीना कुटिला कान्ता कोकिला कुलभाषिणी ॥ ५॥

कीरकेलिः कला काली कपालिन्यपि कालिका ।
केशिनी च कुशावर्ता कौशाम्बी केशवप्रिया ॥ ६॥

काशी काशापहा कांशीसङ्काशा केशदायिनी ।
कुण्डली कुण्डलीस्था च कुण्डलाङ्गदमण्डिता ॥ ७॥

कुशापाशी कुमुदिनी कुमुदप्रीतिवर्धिनी ।
कुन्दप्रिया कुन्दरुचिः कुरङ्गमदमोदिनी ॥ ८॥

कुरङ्गनयना कुन्दा कुरुवृन्दाभिनन्दिनी ।
कुसुम्भकुसुमा किञ्चित्क्वणत्किङ्किणिका कटुः ॥ ९॥

कठोरा करणा कण्ठा कौमुदी कम्बुकण्ठिनी ।
कपर्दिनी कपटिनी कठिनी कालकण्ठिका ॥ १०॥

किब्रुहस्ता कुमारी च कुरुन्दा कुसुमप्रिया ।
कुञ्जरस्था कुञ्जरता कुम्भिकुम्भस्तनद्वया ॥ ११॥

कुम्भिका करभोरुश्च कदलीदलशालिनी ।
कुपिता कोटरस्था च कङ्काली कन्दशेखरा ॥ १२॥

एकान्तवासिनी किञ्चित्कम्पमानशिरोरुहा ।
कादम्बरी कदम्बस्था कुङ्कुमी प्रेमधारिणी ॥ १३॥

कुटुम्बिनी प्रियायुक्ता क्रतुः क्रतुकरी क्रिया ।
कात्यायनी कृत्तिका च कार्तिकेयप्रवर्तिनी ॥ १४॥

कामपत्नी कामधात्री कामेशी कामवन्दिता ।
कामरूपा कामगतिः कामाक्षी काममोहिता ॥ १५॥

खड्गिनी खेचरी खञ्जा खञ्जरीटेक्षणा खला ।
खरगा खरनासा च खरास्या खेलनप्रिया ॥ १६॥

खरांशुः खेटिनी खरखट्वाङ्गधारिणी ।
खलखण्डिनि विख्यातिः खण्डिता खण्डवी स्थिरा ॥ १७॥

खण्डप्रिया खण्डखाद्या सेन्दुखण्डा च खञ्जनी ।
गङ्गा गोदावरी गौरी गोमत्यापि च गौतमी ॥ १८॥

गया गौर्गजी गगना गारुडी गरुडध्वजा ।
गीता गीतप्रिया गोत्रा गोत्रक्षयकरी गदा ॥ १९॥

गिरिभूपालदुहिता गोगा गोकुलवर्धिनी ।
घनस्तनी घनरुचिर्घनोरुर्घननिःस्वना ॥ २०॥

घूत्कारिणी घूतकरी घुघूकपरिवारिता ।
घण्टानादप्रिया घण्टा घनाघोटप्रवाहिनी ॥ २१॥

घोररूपा च घोरा च घूनीप्रीति घनाञ्जनी ।
घृताची घनमुष्टिश्च घटाघण्टा घटामृता ॥ २२॥

घटास्या घटानादा च घातपातनिवारिणी ।
चञ्चरीका चकोरी च चामुण्डा चीरधारिणी ॥ २३॥

चातुरी चपला चारुश्चला चेला चलाचला ।
चतुश्चिरन्तना चाका चिया चामीकरच्छविः ॥ २४॥

चापिनी चपला चम्पूश्चित्तचिन्तामणिश्चिता ।
चातुर्वर्ण्यमयी चञ्चच्चौरा चापा चमत्कृतिः ॥ २५॥

चक्रवर्ति वधूश्चक्रा चक्राङ्गा चक्रमोदिनी ।
चेतश्चरी चित्तवृत्तिरचेता चेतनाप्रदा ॥ २६॥

चाम्पेयी चम्पकप्रीतिश्चण्डी चण्डालवासिनी ।
चिरञ्जीवितदाचित्ता तरुमूलनिवासिनी ॥ २७॥

छुरिका छत्रमध्यस्था छिद्रा छेदकरी छिदा ।
छुच्छुन्दरीपलप्रीतिः छुन्दरीभनिभस्वना ॥ २८॥

छलिनी छलवच्छिन्ना छिटिका छेककृत्तथा ।
छद्मिनी छान्दसी छाया छायाकृच्छादिरित्यपि ॥ २९॥

जया च जयदा जातिर्जृम्भिणी जामलायुता ।
जयापुष्पप्रिया जाया जाप्या जाप्यजगज्जनिः ॥ ३०॥

जम्बूप्रिया जयस्था च जङ्गमा जङ्गमप्रिया ।
जन्तुर्जन्तुप्रधाना च जरत्कर्णा जरद्गवा ॥ ३१॥

जातीप्रिया जीवनस्था जीमूतसदृशच्छविः ।
जन्या जनहिता जाया जम्भजम्भिलशालिनी ॥ ३२॥

जवदा जववद्वाहा जमानी ज्वरहा ज्वरी ।
झञ्झा नीलमयी झञ्झाझणत्कारकराचला ॥ ३३॥

झिंटीशा झस्यकृत् झम्पा यमत्रासनिवारिणी ।
टङ्कारस्था टङ्कधरा टङ्कारकारणा टसी ॥ ३४॥  
ठकुरा ठीकृतिश्चैव ठिण्ठीरवसनावृता ।
ठण्ठा नीलमयी ठण्ठा ठणत्कारकरा ठसा ॥ ३५॥

डाकिनी डामरा चैव डिण्डिमध्वनिनादिनी ।
ढक्काप्रियस्वना ढक्कातपिनी तापिनी तथा ॥ ३६॥

तरुणी तुन्दिला तुन्दा तामसी च तपःप्रिया ।
ताम्रा ताम्राम्बरा ताली तालीदलविभूषणा ॥ ३७॥

तुरङ्गा त्वरिता तोता तोतला तादिनी तुला ।
तापत्रयहरा तारा तालकेशी तमालिनी ॥ ३८॥

तमालदलवच्छाया तालस्वनवती तमी ।
तामसी च तमिस्रा च तीव्रा तीव्रपराक्रमा ॥ ३९॥

तटस्थातिलतैलाक्ता तारिणी तपनद्युतिः ।
तिलोत्तमा तिलककृत्तारकाधीशशेखरा ॥ ४०॥

तिलपुष्पप्रिया तारा तारकेशकुटुम्बिनी ।
स्थाणुपत्नी स्थितिकरी स्थलस्था स्थलवर्धिनी ॥ ४१॥

स्थितिस्थैर्या स्थविष्ठा च स्थावतिः स्थूलविग्रहा ।
दन्तिनी दण्डिनी दीना दरिद्रा दीनवत्सला ॥ ४२॥

देवी देववधूर्दैत्यदमिनी दन्तभूषणा ।
दयावती दमवती दमदा दाडिमस्तनी ॥ ४३॥

दन्दशूकनिभा दैत्यदारिणी देवताऽऽनना ।
दोलाक्रीडा दयालुश्च दम्पती देवतामयी ॥ ४४॥

दशा दीपस्थिता दोषा दोषहा दोषकारिणी ।
दुर्गा दुर्गार्तिशमनी दुर्गमा दुर्गवासिनी ॥ ४५॥

दुर्गन्धनाशिनी दुःस्था दुःस्वप्नशमकारिणी ।
दुर्वारा दुन्दुभिध्वाना दूरगा दूरवासिनी ॥ ४६॥

दरदा दरहा दात्री दयादा दुहिता दशा ।
धुरन्धरा धुरीणा च धौरेयी धनदायिनी ॥ ४७॥

धीरा धीराधरित्री च धर्मदा धीरमानसा ।
धनुर्धरा च धमिनी धूर्ता धूर्तपरिग्रहा ॥ ४८॥

धूमवर्णा धूमपाना धूमला धूममोदिनी ।
नलिनी नन्दनी नन्दा नन्दिनी नन्दबालिका ॥ ४९॥

नवीना नर्मदा नर्मी नेमिर्नियमनिश्चया ।
निर्मला निगमाचरा निम्नगा नग्निका निमिः ॥ ५०॥

नाला निरन्तरा निघ्नी निर्लेपा निर्गुणा नतिः ।
नीलग्रीवा निरीहा च निरञ्जनजनी नवी ॥ ५१॥

नवनीतप्रिया नारी नरकार्णवतारिणी ।
नारायणी निराकारा निपुणा निपुणप्रिया ॥ ५२॥

निशा निद्रा नरेन्द्रस्था नमिता नमितापि च ।
निर्गुण्डिका च निर्गुण्डा निर्मांसा नासिकाभिधा ॥ ५३॥

पताकिनी पताका च पलप्रीतिर्यशश्विनी ।
पीना पीनस्तना पत्नी पवनाशनशायिनी ॥ ५४॥

परा पराकला पाका पाककृत्यरतिप्रिया ।
पवनस्था सुपवना तापसी प्रीतिवर्धिनी ॥ ५५॥

पशुवृद्धिकरी पुष्टिः पोषणी पुष्पवर्धिनी ।
पुष्पिणी पुस्तककरा पुन्नागतलवासिनी ॥ ५६॥

पुरन्दरप्रिया प्रीतिः पुरमार्गनिवासिनी ।
पेशा पाशकरा पाशबन्धहा पांशुलापशुः ॥ ५७॥

पटः पटाशा परशुधारिणी पाशिनी तथा ।
पापघ्नी पतिपत्नी च पतिताऽपतितापि च ॥ ५८॥

पिशाची च पिशाचघ्नी पिशिताशनतोषिता ।
पानदा पानपात्रा च पानदानकरोद्यता ॥ ५९॥

पेषा प्रसिद्धिः पीयूषा पूर्णा पूर्णमनोरथा ।
पतद्गर्भा पतद्गात्रा पौनःपुण्यपिवापुरा ॥ ६०॥

पङ्किला पङ्कमग्ना च पामीपा पञ्जरस्थिता ।
पञ्चमा पञ्चयामा च पञ्चता पञ्चमप्रिया ॥ ६१॥

पञ्चमुद्रा पुण्डरीका पिङ्गला पिङ्गलोचना ।
प्रियङ्गुमञ्जरी पिण्डी पण्डिता पाण्डुरप्रभा ॥ ६२॥

प्रेतासना प्रियालुस्था पाण्डुघ्नी पीतसापहा ।
फलिनी फलदात्री च फलश्री फणिभूषणा ॥ ६३॥

फूत्कारकारिणी स्फारा फुल्ला फुल्लाम्बुजासना ।
फिरङ्गहा स्फीतमतिः स्फितिः स्फीतिकरी तथा ॥ ६४॥

वनमाया बलारातिर्बलिनी बलवर्धिनी ।
वेणुवाद्या वनचरी वीरा बीजमयी अपि ॥ ६५॥

विद्या विद्याप्रदा विद्याबोधिनी वेददायिनी ।
बुधमाता च बुद्धा च वनमालावती वरा ॥ ६६॥

वरदा वारुणी वीणा वीणावादनतत्परा ।
विनोदिनी विनोदस्था वैष्णवी विष्णुवल्लभा ॥ ६७॥

विद्या वैद्यचिकित्सा च विवशा विश्वविश्रुता ।
वितन्द्रा विह्वला वेला विरावा विरतिर्वरा ॥ ६८॥

विविधार्ककरा वीरा बिम्बोष्ठी बिम्बवत्सला ।
विन्ध्यस्था वीरवन्द्या च वरीयानपराचवित् ॥ ६९॥

वेदान्तवेद्या वैद्या च वेदस्य विजयप्रदा ।
विरोधवर्धिनी वन्ध्या वन्ध्याबन्धनिवारिणी ॥ ७०॥

भगिनी भगमाला च भवानी भयभाविनी ।
भीमा भीमानना भैमी भङ्गुरा भीमदर्शना ॥ ७१॥

भिल्ली भल्लधरा भीरुर्भेरुण्डी भीर्भयापहा ।
भगसर्पिण्यपि भगा भगरूपा भगालया ॥ ७२॥

भगासना भगामोदा भेरी भङ्काररञ्जिता ।
भीषणा भीषणारावा भगवत्यपि भूषणा ॥ ७३॥

भारद्वाजी भोगदात्री भवघ्नी भूतिभूषणा ।
भूतिदा भूमिदात्री च भूपतित्वप्रदायिनी ॥ ७४॥

भ्रमरी भ्रामरी नीला भूपालमुकुटस्थिता ।
मत्ता मनोहरमना मानिनी मोहनी मही ॥ ७५॥  
महालक्ष्मीर्मदक्षीबा मदीय मदिरालया ।
मदोद्धता मतङ्गस्था माधवी मधुमादिनी ॥ ७६॥

मेधा मेधाकरी मेध्या मध्या मध्यवयस्थिता ।
मद्यपा मांसला मत्स्यमोदिनी मैथुनोद्धता ॥ ७७॥

मुद्रा मुद्रावती माता माया महिम मन्दिरा ।
महामाया महाविद्या महामारी महेश्वरी ॥ ७८॥

महादेववधूर्मान्या मधुरा वीरमण्डला ।
मेदस्विनी मीलदश्रीर्महिषासुरमर्दिनी ॥ ७९॥

मण्डपस्था मठस्था च मदिरागमगर्विता ।
मोक्षदा मुण्डमाला च माला मालाविलासिनी ॥ ८०॥

मातङ्गिनी च मातङ्गी मतङ्गतनयापि च ।
मधुस्रवा मधुरसा मधूककुसुमप्रिया ॥ ८१॥

यामिनी यामिनीनाथभूषा यावकरञ्जिता ।
यवाङ्कुरप्रिया माया यवनी यवनाधिपा ॥ ८२॥

यमघ्नी यमकन्या च यजमानस्वरूपिणी ।
यज्ञा यज्वा यजुर्यज्वा यशोनिकरकारिणी ॥ ८३॥

यज्ञसूत्रप्रदा ज्येष्ठा यज्ञकर्मकरी तथा ।
यशस्विनी यकारस्था यूपस्तम्भनिवासिनी ॥ ८४॥

रञ्जिता राजपत्नी च रमा रेखा रवेरणी ।
रजोवती रजश्चित्रा रजनी रजनीपतिः ॥ ८५॥

रागिणी राज्यनीराज्या राज्यदा राज्यवर्धिनी ।
राजन्वती राजनीतिस्तथा रजतवासिनी ॥ ८६॥

रमणी रमणीया च रामा रामावती रतिः ।
रेतोवती रतोत्साहा रोगहृद्रोगकारिणी ॥ ८७॥

रङ्गा रङ्गवती रागा रागज्ञा रागकृद्रणा ।
रञ्जिका रञ्जिकारञ्जा रञ्जिनी रक्तलोचना ॥ ८८॥

रक्तचर्मधरा रञ्जा रक्तस्था रक्तवादिनी ।
रम्भा रम्भाफलप्रीति रम्भोरु राघवप्रिया ॥ ८९॥

रङ्गभृद्रङ्गमधुरा रोदसी रोदसीग्रहा ।
रोधकृद्रोधहन्त्री च रोगभृद्रोगशायिनी ॥ ९०॥

वन्दी वदिस्तुता बन्धा बन्धूककुसुमाधरा ।
वन्दीत्रा वन्दितामाता विन्दुरा वैन्दवीविधा ॥ ९१॥

विङ्कि विङ्कपला विङ्का विङ्कस्था विङ्कवत्सला ।
वदिर्विलग्ना विप्रा च विधिर्विधिकरी विधा ॥ ९२॥

शङ्खिनी शङ्खवलया शङ्खमालावती शमी ।
शङ्खपात्राशिनी शङ्खाशङ्खा शङ्खगला शशी ॥ ९३॥

शंवी शरावती श्यामा श्यामाङ्गी श्यामलोचना ।
श्मशानस्था श्मशाना च श्मशानस्थलभूषणा ॥ ९४॥

शमदा शमहन्त्री च शाकिनी शङ्कुशेखरा ।
शान्तिः शान्तिप्रदा शेषा शेषस्था शेषदायिनी ॥ ९५॥

शेमुषी शोषिणी शीरी शौरिः शौर्या शरा शिरिः ।
शापहा शापहानीशा शम्पा शपथदायिनी ॥ ९६॥

श‍ृङ्गिणी श‍ृङ्गपलभुक् शङ्करी शङ्करी च या ।
शङ्का शङ्कापहा संस्था शाश्वती शीतला शिवा ॥ ९७॥

शिवस्था शवभुक्ता च शववर्णा शिवोदरी ।
शायिनी शावशयना शिंशपा शिशुपालिनी ॥ ९८॥

शवकुण्डलिनी शैवा शङ्करा शिशिरा शिरा ।
शवकाञ्ची शवश्रीका शवमाला शवाकृतिः ॥ ९९॥

शयनी शङ्कुवा शक्तिः शन्तनुः शीलदायिनी ।
सिन्धुः सरस्वती सिन्धुसुन्दरी सुन्दरानना ॥ १००॥

साधुः सिद्धिः सिद्धिदात्री सिद्धा सिद्धसरस्वती ।
सन्ततिः सम्पदा सम्पत्संवित्सरतिदायिनी ॥ १०१॥

सपत्नी सरसा सारा सरस्वतिकरी स्वधा ।
सरःसमा समाना च समाराध्या समस्तदा ॥ १०२॥

समिद्धा समदा सम्मा सम्मोहा समदर्शना ।
समितिः समिधा सीमा सवित्री सविधा सती ॥ १०३॥

सवता सवनादारा सावना समरा समी ।
सिमिरा सतता साध्वी सघ्रीची च सहायिनी ॥ १०४॥

हंसी हंसगतिर्हंसा हंसोज्ज्वलनिचोलुयुक् ।
हलिनी हलदा हाला हरश्रीर्हरवल्लभा ॥ १०५॥

हेला हेलावती हेषा ह्रेषस्था ह्रेषवर्धिनी ।
हन्ता हन्तिर्हता हत्या हा हन्त तापहारिणी ॥ १०६॥

हङ्कारी हन्तकृद्धङ्का हीहा हाता हताहता ।
हेमप्रदा हंसवती हारी हातरिसम्मता ॥ १०७॥

होरी होत्री होलिका च होमा होमो हविर्हरिः ।
हारिणी हरिणीनेत्रा हिमाचलनिवासिनी ॥ १०८॥

लम्बोदरी लम्बकर्णा लम्बिका लम्बविग्रहा ।
लीला लोलावती लोला ललनी लालिता लता ॥ १०९॥  
ललामलोचना लोच्या लोलाक्षी लक्षणा लला ।
लम्पती लुम्पती लम्पा लोपामुद्रा ललन्तिनी ॥ ११०॥

लन्तिका लम्बिका लम्बा लघिमा लघुमध्यमा ।
लघीयसी लघुदयी लूता लूतानिवारिणी ॥ १११॥

लोमभृल्लोमलोप्ता च लुलुती लुलुसंयती ।
लुलायस्था च लहरी लङ्कापुरपुरन्दरी ॥ ११२॥

लक्ष्मीर्लक्ष्मीप्रदा लक्ष्म्या लक्षाबलमतिप्रदा ।
क्षुण्णा क्षुपा क्षणा क्षीणा क्षमा क्षान्तिः क्षणावती ॥ ११३॥

क्षामा क्षामोदरी क्षीमा क्षौमभृत्क्षत्रियाङ्गना ।
क्षया क्षयकरी क्षीरा क्षीरदा क्षीरसागरा ॥ ११४॥

क्षेमङ्करी क्षयकरी क्षयदा क्षणदा क्षतिः ।
क्षुरन्ती क्षुद्रिका क्षुद्रा क्षुत्क्षामा क्षरपातका ॥ ११५॥